अच्युताष्टकम्। भगवान श्रीहरि को प्रसन्न करने हेतु। Achyutashtakam by Adi Shankaracharya Stotra Krishna Sanskrit

1 points | Post submitted by Balrampandey259 200 days ago | 0 comments | viewed 2722 times

।। अच्युताष्टकम् ।।

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् । 

श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ॥ १॥

अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् । 

इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दनं सन्दधे ॥ २॥ 

विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिणिऱागिणे जानकीजानये । 

वल्लवीवल्लभायाऽर्चितायात्मने कंसविध्वंसिने वंशिने ते नमः ॥ ३॥ 

कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे । 

अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥ ४॥ 

राक्षसक्षोभितः सीतया शोभितो दण्डकारण्यभूपुण्यताकारणः । 

लक्ष्मणेनान्वितो वानरैः सेवितोऽगस्त्यसम्पूजितो राघवः पातु माम् ॥ ५॥ 

धेनुकारिष्टकोऽनिष्टकृद्द्वेषिणां केशिहा कंसहृद्वंशिकावादकः ।

पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु माम् सर्वदा ॥ ६॥ 

विद्युदुद्योतवत्प्रस्फुरद्वाससं प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।

वन्यया मालया शोभितोरःस्थलं लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥ ७॥

कुञ्चितैः कुन्तलैर्भ्राजमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयोः । 

हारकेयूरकं कङ्कणप्रोज्ज्वलं किङ्किणीमञ्जुलं श्यामलं तं भजे ॥ ८॥ 

अच्युतस्याष्टकम् यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् । 

वृत्ततः सुन्दरं कर्तृ विश्वम्भरस्तस्य वश्यो हरिर्जायते सत्वरम् ॥ ९॥

॥ श्रीशङ्कराचार्यविरचितमच्युताष्टकम् ॥

आप सभी अपने जन्म कुंडली निर्माण और विश्लेषण-हस्तरेखा-वास्तुशास्त्र-यज्ञ-शांति-पाठ आदि किसी भी प्रकार की पूजा-पाठ जैसे काल सर्प दोष निवारण, महामृत्युंजय जाप करवाने के लिए हमसे संपर्क कर सकते हैं।

हमारा संपर्क सूत्र - 8445108265

अच्युताष्टकम्। भगवान श्रीहरि को प्रसन्न करने हेतु। Achyutashtakam by Adi Shankaracharya

Video link- https://youtu.be/DhDPuVFEHDM


NoAnswer posted, be the first one.

Please Login or Signup to leaveAnswer

Welcome to HMW!


This site is for discussion about Hinduism.

You must have an account here to participate. Its free to use this site.

Register here >>>>

Suggested for you

Books based on Hinduism

Explore 101 Books You Must Read

Rivers of Rgveda: A Geographic Exploration

Click here to Buy From Indic Brands

"Indic Brands" is a curated marketplace of remarkable brands that value and celebrate our cherished cultural heritage.

We do NOT offer personalized advice based on Astrology.

Check the Guidelines for posting >>>>